Original

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥

Segmented

निपेतुः च नराः सर्वे तेन शब्देन मोहिताः वर्जयित्वा मुनि-वरम् राजानम् तौ च राघवौ

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
pos=i
नराः नर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
वर्जयित्वा वर्जय् pos=vi
मुनि मुनि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
राघवौ राघव pos=n,g=m,c=2,n=d