Original

तस्य शब्दो महानासीन्निर्घातसमनिस्वनः ।भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः ॥ १८ ॥

Segmented

तस्य शब्दो महान् आसीन् निर्घात-सम-निःस्वनः भूमिकम्पः च सु महान् पर्वतस्य इव दीर्यतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
निर्घात निर्घात pos=n,comp=y
सम सम pos=n,comp=y
निःस्वनः निःस्वन pos=a,g=m,c=1,n=s
भूमिकम्पः भूमिकम्प pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
दीर्यतः दृ pos=va,g=m,c=6,n=s,f=part