Original

आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान् ।तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ १७ ॥

Segmented

आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् तद् बभञ्ज धनुः मध्ये नर-श्रेष्ठः महा-यशाः

Analysis

Word Lemma Parse
आरोपयित्वा आरोपय् pos=vi
मौर्वीम् मौर्वी pos=n,g=f,c=2,n=s
pos=i
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s