Original

बाढमित्येव तं राजा मुनिश्च समभाषत ।लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥ १५ ॥

Segmented

बाढम् इत्य् एव तम् राजा मुनिः च समभाषत लीलया स धनुः मध्ये जग्राह वचनान् मुनेः

Analysis

Word Lemma Parse
बाढम् बाढम् pos=i
इत्य् इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan
लीलया लीला pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वचनान् वचन pos=n,g=n,c=5,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s