Original

इदं धनुर्वरं ब्रह्मन्संस्पृशामीह पाणिना ।यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ १४ ॥

Segmented

इदम् धनुः-वरम् ब्रह्मन् संस्पृशामि इह पाणिना यत्नवांः च भविष्यामि तोलने पूरणे ऽपि वा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
संस्पृशामि संस्पृश् pos=v,p=1,n=s,l=lat
इह इह pos=i
पाणिना पाणि pos=n,g=m,c=3,n=s
यत्नवांः यत्नवत् pos=a,g=m,c=1,n=s
pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
तोलने तोलन pos=n,g=n,c=7,n=s
पूरणे पूरण pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i