Original

महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥

Segmented

महा-ऋषेः वचनाद् रामो यत्र तिष्ठति तद् धनुः मञ्जूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
रामो राम pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपावृत्य अपावृ pos=vi
दृष्ट्वा दृश् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan