Original

विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥

Segmented

विश्वामित्रस् तु धर्म-आत्मा श्रुत्वा जनक-भाषितम् वत्स राम धनुः पश्य इति राघवम् अब्रवीत्

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
जनक जनक pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
वत्स वत्स pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इति इति pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan