Original

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १ ॥

Segmented

जनकस्य वचः श्रुत्वा विश्वामित्रो महा-मुनिः धनुः दर्शय रामाय इति ह उवाच पार्थिवम्

Analysis

Word Lemma Parse
जनकस्य जनक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
रामाय राम pos=n,g=m,c=4,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s