Original

कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम् ॥ ९ ॥

Segmented

कालाग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते ऽखिलम् देव-राज्ये चिकीर्षेत दीयताम् अस्य यन् मतम्

Analysis

Word Lemma Parse
कालाग्निना कालाग्नि pos=n,g=m,c=3,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
ऽखिलम् अखिल pos=a,g=n,c=1,n=s
देव देव pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
चिकीर्षेत चिकीर्ष् pos=v,p=3,n=s,l=vidhilin
दीयताम् दा pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
यन् यद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part