Original

बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ ८ ॥

Segmented

बुद्धिम् न कुरुते यावन् नाशे देव महा-मुनिः तावत् प्रसाद्यो भगवान् अग्नि-रूपः महा-द्युतिः

Analysis

Word Lemma Parse
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
यावन् यावत् pos=i
नाशे नाश pos=n,g=m,c=7,n=s
देव देव pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
प्रसाद्यो प्रसादय् pos=va,g=m,c=1,n=s,f=krtya
भगवान् भगवत् pos=a,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s