Original

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥ ७ ॥

Segmented

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः प्रकम्पते च पृथिवी वायुः वाति भृश-आकुलः

Analysis

Word Lemma Parse
सागराः सागर pos=n,g=m,c=1,n=p
क्षुभिताः क्षुभ् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विशीर्यन्ते विशृ pos=v,p=3,n=p,l=lat
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
प्रकम्पते प्रकम्प् pos=v,p=3,n=s,l=lat
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
वाति वा pos=v,p=3,n=s,l=lat
भृश भृश pos=a,comp=y
आकुलः आकुल pos=a,g=m,c=1,n=s