Original

न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ ।न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।विनाशयति त्रैलोक्यं तपसा सचराचरम् ।व्याकुलाश्च दिशः सर्वा न च किंचित्प्रकाशते ॥ ६ ॥

Segmented

न ह्य् अस्य वृजिनम् किंचिद् दृश्यते सूक्ष्मम् अप्य् अथ न दीयते यदि त्व् अस्य मनसा यद् अभीप्सितम् विनाशयति त्रैलोक्यम् तपसा स चराचरम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अप्य् अपि pos=i
अथ अथ pos=i
pos=i
दीयते दा pos=v,p=3,n=s,l=lat
यदि यदि pos=i
त्व् तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अभीप्सितम् अभीप्सित pos=a,g=n,c=1,n=s
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s