Original

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ।लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥ ५ ॥

Segmented

बहुभिः कारणैः देव विश्वामित्रो महा-मुनिः लोभितः क्रोधितः च एव तपसा च अभिवर्धते

Analysis

Word Lemma Parse
बहुभिः बहु pos=a,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
देव देव pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
लोभितः लोभय् pos=va,g=m,c=1,n=s,f=part
क्रोधितः क्रोधय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat