Original

ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः ।मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ ४ ॥

Segmented

ततो देवाः स गन्धर्वाः पन्नग-असुर-राक्षसाः मोहितास् तेजसा तस्य तपसा मन्द-रश्मयः कश्मल-उपहताः सर्वे पितामहम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पन्नग पन्नग pos=n,comp=y
असुर असुर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
मोहितास् मोहय् pos=va,g=m,c=1,n=p,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
मन्द मन्द pos=a,comp=y
रश्मयः रश्मि pos=n,g=m,c=1,n=p
कश्मल कश्मल pos=n,comp=y
उपहताः उपहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan