Original

विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः ।स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ३० ॥

Segmented

विश्वामित्रो ऽपि धर्म-आत्मा सह रामः स लक्ष्मणः स्वम् वाटम् अभिचक्राम पूज्यमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
वाटम् वाट pos=n,g=m,c=2,n=s
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p