Original

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥

Segmented

पूर्णे वर्ष-सहस्रे तु काष्ठ-भूतम् महा-मुनिम् विघ्नैः बहुभिः आधूतम् क्रोधो न अन्तरम् आविशत्

Analysis

Word Lemma Parse
पूर्णे पूर्ण pos=a,g=n,c=7,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
काष्ठ काष्ठ pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
विघ्नैः विघ्न pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आधूतम् आधू pos=va,g=m,c=2,n=s,f=part
क्रोधो क्रोध pos=n,g=m,c=1,n=s
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan