Original

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ २७ ॥

Segmented

तृप्तिः आश्चर्य-भूतानाम् कथानाम् न अस्ति मे विभो कर्म-कालः मुनि-श्रेष्ठ लम्बते रवि-मण्डलम्

Analysis

Word Lemma Parse
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
आश्चर्य आश्चर्य pos=n,comp=y
भूतानाम् भू pos=va,g=f,c=6,n=p,f=part
कथानाम् कथा pos=n,g=f,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
लम्बते लम्ब् pos=v,p=3,n=s,l=lat
रवि रवि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s