Original

अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ २६ ॥

Segmented

अप्रमेयम् तपस् तुभ्यम् अप्रमेयम् च ते बलम् अप्रमेया गुणाः च एव नित्यम् ते कुशिक-आत्मज

Analysis

Word Lemma Parse
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
तपस् तपस् pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
अप्रमेया अप्रमेय pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
कुशिक कुशिक pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s