Original

विस्तरेण च ते ब्रह्मन्कीर्त्यमानं महत्तपः ।श्रुतं मया महातेजो रामेण च महात्मना ॥ २४ ॥

Segmented

विस्तरेण च ते ब्रह्मन् कीर्त्यमानम् महत् तपः श्रुतम् मया महा-तेजस् रामेण च महात्मना

Analysis

Word Lemma Parse
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कीर्त्यमानम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
रामेण राम pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s