Original

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।यज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक ॥ २२ ॥

Segmented

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनि-पुंगवैः यज्ञम् काकुत्स्थ सहितः प्राप्तवान् असि धार्मिक

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
सहितः सहित pos=a,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
धार्मिक धार्मिक pos=a,g=m,c=8,n=s