Original

शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ ।जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ २१ ॥

Segmented

शतानन्द-वचः श्रुत्वा राम-लक्ष्मण-संनिधौ जनकः प्राञ्जलिः वाक्यम् उवाच कुशिक-आत्मजम्

Analysis

Word Lemma Parse
शतानन्द शतानन्द pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
जनकः जनक pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुशिक कुशिक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s