Original

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ।एष धर्मः परो नित्यं वीर्यस्यैष परायणम् ॥ २० ॥

Segmented

एष राम मुनि-श्रेष्ठः एष विग्रहवांस् तपः एष धर्मः परो नित्यम् वीर्यस्य एष परायणम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विग्रहवांस् विग्रहवत् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s