Original

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २ ॥

Segmented

मौनम् वर्ष-सहस्रस्य कृत्वा व्रतम् अनुत्तमम् चकार अप्रतिमम् राम तपः परम-दुष्करम्

Analysis

Word Lemma Parse
मौनम् मौन pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
कृत्वा कृ pos=vi
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s