Original

कृतकामो महीं सर्वां चचार तपसि स्थितः ।एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ॥ १९ ॥

Segmented

कृत-कामः महीम् सर्वाम् चचार तपसि स्थितः एवम् त्व् अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
त्व् तु pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s