Original

विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ।पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ॥ १८ ॥

Segmented

विश्वामित्रो ऽपि धर्म-आत्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s