Original

ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव ।इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ १७ ॥

Segmented

ब्रह्मर्षि-त्वम् न संदेहः सर्वम् सम्पत्स्यते तव इत्य् उक्त्वा देवताः च अपि सर्वा जग्मुः यथागतम्

Analysis

Word Lemma Parse
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s