Original

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ १६ ॥

Segmented

ततः प्रसादितो देवैः वसिष्ठो जपताम् वरः सख्यम् चकार ब्रह्मर्षिः एवम् अस्त्व् इति च अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादितो प्रसादय् pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan