Original

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥ १५ ॥

Segmented

क्षत्र-वेद-विदाम् श्रेष्ठो ब्रह्म-वेद-विदाम् अपि ब्रह्म-पुत्रः वसिष्ठो माम् एवम् वदतु देवताः यद्य् अयम् परमः कामः कृतो यान्तु सुर-ऋषभाः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
अपि अपि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
वदतु वद् pos=v,p=3,n=s,l=lot
देवताः देवता pos=n,g=f,c=8,n=p
यद्य् यदि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यान्तु या pos=v,p=3,n=p,l=lot
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p