Original

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् ॥ १४ ॥

Segmented

ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुस् तथा एव च ओंकारो ऽथ वषट्कारो वेदाः च वरयन्तु माम्

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
आयुस् आयुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ओंकारो ओंकार pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वषट्कारो वषट्कार pos=n,g=m,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
वरयन्तु वरय् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s