Original

पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ १३ ॥

Segmented

पितामह-वचः श्रुत्वा सर्वेषाम् च दिवौकसाम् कृत्वा प्रणामम् मुदितो व्याजहार महा-मुनिः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
कृत्वा कृ pos=vi
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s