Original

दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः ।स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ १२ ॥

Segmented

दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुत्-गणः स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथासुखम्

Analysis

Word Lemma Parse
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ददामि दा pos=v,p=1,n=s,l=lat
pos=i
मरुत् मरुत् pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
यथासुखम् यथासुखम् pos=i