Original

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥ ११ ॥

Segmented

ब्रह्मर्षे स्वागतम् ते ऽस्तु तपसा स्म सु तोषिताः ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक

Analysis

Word Lemma Parse
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तपसा तपस् pos=n,g=n,c=3,n=s
स्म स्म pos=i
सु सु pos=i
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
कौशिक कौशिक pos=n,g=m,c=8,n=s