Original

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥

Segmented

अथ हैमवतीम् राम दिशम् त्यक्त्वा महा-मुनिः पूर्वाम् दिशम् अनुप्राप्य तपस् तेपे सु दारुणम्

Analysis

Word Lemma Parse
अथ अथ pos=i
हैमवतीम् हैमवत pos=a,g=f,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s