Original

अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।दर्शनेन च रम्भाया मुनिः संदेहमागतः ॥ ९ ॥

Segmented

अथ तस्य च शब्देन गीतेन अप्रतिमेन च दर्शनेन च रम्भाया मुनिः संदेहम् आगतः

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
गीतेन गा pos=va,g=m,c=3,n=s,f=part
अप्रतिमेन अप्रतिम pos=a,g=m,c=3,n=s
pos=i
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
pos=i
रम्भाया रम्भा pos=n,g=f,c=6,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
संदेहम् संदेह pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part