Original

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ ७ ॥

Segmented

सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम् लोभयामास ललिता विश्वामित्रम् शुचि-स्मिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
लोभयामास लोभय् pos=v,p=3,n=s,l=lit
ललिता ललिता pos=n,g=f,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मि pos=va,g=f,c=1,n=s,f=part