Original

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ॥ ६ ॥

Segmented

त्वम् हि रूपम् बहु-गुणम् कृत्वा परम-भास्वरम् तम् ऋषिम् कौशिकम् रम्भे भेदयस्व तपस्विनम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
परम परम pos=a,comp=y
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
रम्भे रम्भा pos=n,g=f,c=8,n=s
भेदयस्व भेदय् pos=v,p=2,n=s,l=lot
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s