Original

अयं सुरपते घोरो विश्वामित्रो महामुनिः ।क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः ।ततो हि मे भयं देव प्रसादं कर्तुमर्हसि ॥ ३ ॥

Segmented

अयम् सुरपते घोरो विश्वामित्रो महा-मुनिः क्रोधम् उत्स्रक्ष्यते घोरम् मयि देव न संशयः ततो हि मे भयम् देव प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
सुरपते सुरपति pos=n,g=m,c=8,n=s
घोरो घोर pos=a,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्स्रक्ष्यते उत्सृज् pos=v,p=3,n=s,l=lrt
घोरम् घोर pos=a,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
देव देव pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ततो ततस् pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat