Original

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ २ ॥

Segmented

तथा उक्ता सा अप्सरा राम सहस्राक्षेण धीमता व्रीडिता प्राञ्जलिः भूत्वा प्रत्युवाच सुरेश्वरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
सहस्राक्षेण सहस्राक्ष pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सुरेश्वरम् सुरेश्वर pos=n,g=m,c=2,n=s