Original

तस्य शापेन महता रम्भा शैली तदाभवत् ।वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥ १४ ॥

Segmented

तस्य शापेन महता रम्भा शैली तदा अभवत् वचः श्रुत्वा च कन्दर्पो महा-ऋषेः स च निर्गतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शापेन शाप pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
रम्भा रम्भा pos=n,g=f,c=1,n=s
शैली शैल pos=a,g=f,c=1,n=s
तदा तदा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
कन्दर्पो कन्दर्प pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
निर्गतः निर्गम् pos=va,g=m,c=1,n=s,f=part