Original

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥ १२ ॥

Segmented

ब्राह्मणः सु महा-तेजाः तपः-बल-समन्वितः उद्धरिष्यति रम्भे त्वाम् मद्-क्रोध-कलुषीकृताम्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
उद्धरिष्यति उद्धृ pos=v,p=3,n=s,l=lrt
रम्भे रम्भा pos=n,g=f,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मद् मद् pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
कलुषीकृताम् कलुषीकृ pos=va,g=f,c=2,n=s,f=part