Original

यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ ११ ॥

Segmented

यन् माम् लोभयसे रम्भे काम-क्रोध-जय-एषिनम् दश-वर्ष-सहस्राणि शैली स्थास्यसि दुर्भगे

Analysis

Word Lemma Parse
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
लोभयसे लोभय् pos=v,p=2,n=s,l=lat
रम्भे रम्भा pos=n,g=f,c=8,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
जय जय pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शैली शैल pos=a,g=f,c=1,n=s
स्थास्यसि स्था pos=v,p=2,n=s,l=lrt
दुर्भगे दुर्भग pos=a,g=f,c=8,n=s