Original

सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः ।रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ १० ॥

Segmented

सहस्राक्षस्य तत् कर्म विज्ञाय मुनि-पुंगवः रम्भाम् क्रोध-समाविष्टः शशाप कुशिक-आत्मजः

Analysis

Word Lemma Parse
सहस्राक्षस्य सहस्राक्ष pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
रम्भाम् रम्भा pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
शशाप शप् pos=v,p=3,n=s,l=lit
कुशिक कुशिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s