Original

अथ काले गते तस्मिन्विश्वामित्रो महामुनिः ।सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ ९ ॥

Segmented

अथ काले गते तस्मिन् विश्वामित्रो महा-मुनिः स व्रीडः इव संवृत्तः चिन्ता-शोक-परायणः

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
इव इव pos=i
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s