Original

इत्युक्ता सा वरारोहा तत्रावासमथाकरोत् ।तपसो हि महाविघ्नो विश्वामित्रमुपागतः ॥ ७ ॥

Segmented

इत्य् उक्ता सा वर-आरोहा तत्र आवासम् अथ अकरोत् तपसो हि महा-विघ्नः विश्वामित्रम् उपागतः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
आवासम् आवास pos=n,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तपसो तपस् pos=n,g=n,c=6,n=s
हि हि pos=i
महा महत् pos=a,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part