Original

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ।अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥ ६ ॥

Segmented

दृष्ट्वा कन्दर्प-वशगः मुनिस् ताम् इदम् अब्रवीत् अप्सरः स्वागतम् ते ऽस्तु वस च इह मे आश्रमे अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कन्दर्प कन्दर्प pos=n,comp=y
वशगः वशग pos=a,g=m,c=1,n=s
मुनिस् मुनि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अप्सरः अप्सरस् pos=n,g=,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वस वस् pos=v,p=2,n=s,l=lot
pos=i
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
अनुगृह्णीष्व अनुग्रह् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मदनेन मदन pos=n,g=m,c=3,n=s
सु सु pos=i
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part