Original

तां ददर्श महातेजा मेनकां कुशिकात्मजः ।रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ५ ॥

Segmented

ताम् ददर्श महा-तेजाः मेनकाम् कुशिक-आत्मजः रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मेनकाम् मेनका pos=n,g=f,c=2,n=s
कुशिक कुशिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
विद्युतम् विद्युत् pos=n,g=f,c=2,n=s
जलदे जलद pos=n,g=m,c=7,n=s
यथा यथा pos=i