Original

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ३ ॥

Segmented

तम् एवम् उक्त्वा देवेशस् त्रिदिवम् पुनः अभ्यगात् विश्वामित्रो महा-तेजाः भूयस् तेपे महत् तपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
देवेशस् देवेश pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
तेपे तप् pos=v,p=3,n=s,l=lit
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s