Original

रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ २६ ॥

Segmented

रम्भाम् अप्सरसम् शक्रः सह सर्वैः मरुत्-गणैः उवाच आत्म-हितम् वाक्यम् अहितम् कौशिकस्य च

Analysis

Word Lemma Parse
रम्भाम् रम्भा pos=n,g=f,c=2,n=s
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अहितम् अहित pos=a,g=n,c=2,n=s
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
pos=i