Original

तस्मिन्संतप्यमाने तु विश्वामित्रे महामुनौ ।संभ्रमः सुमहानासीत्सुराणां वासवस्य च ॥ २५ ॥

Segmented

तस्मिन् संतप्यमाने तु विश्वामित्रे महा-मुनौ सम्भ्रमः सु महान् आसीत् सुराणाम् वासवस्य च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संतप्यमाने संतप् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
विश्वामित्रे विश्वामित्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
मुनौ मुनि pos=n,g=m,c=7,n=s
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सुराणाम् सुर pos=n,g=m,c=6,n=p
वासवस्य वासव pos=n,g=m,c=6,n=s
pos=i