Original

धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ॥ २३ ॥

Segmented

धर्मे पञ्चतपा भूत्वा वर्षास्व् आकाश-संश्रयः शिशिरे सलिल-स्थायी रात्रि-अहः तपोधनः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
पञ्चतपा पञ्चतपस् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वर्षास्व् वर्षा pos=n,g=f,c=7,n=p
आकाश आकाश pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s
शिशिरे शिशिर pos=n,g=n,c=7,n=s
सलिल सलिल pos=n,comp=y
स्थायी स्थायिन् pos=a,g=m,c=1,n=s
रात्रि रात्रि pos=n,comp=y
अहः अहर् pos=n,g=,c=2,n=p
तपोधनः तपोधन pos=a,g=m,c=1,n=s